Table of Contents
Nirvana Shatkam Lyrics
मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
Nirvana Shatkam (English Translation)
मनोबुद्ध्याहङ्कारचित्तानि नाहम्
न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योमभूमिर्न तेजो न वायुः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I am not the mind, intellect, ego, or memory.
I am not the ears, tongue, nose, or eyes.
I am not space, earth, fire, or air.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः।
न वाक्पाणिपादं न चोपस्थपायुः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I am not the breath, nor the five elements.
I am not the seven dhatus (bodily tissues), nor the five sheaths.
I am not speech, hands, feet, or the organs of reproduction and excretion.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I have no hatred or desire, no greed or delusion.
I am free from pride and jealousy.
I have no longing for dharma, artha, kama, or moksha.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I have no virtue or vice, no happiness or sorrow.
I need no mantra, pilgrimage, Vedas, or sacrifices.
I am neither the food, nor the eater, nor the one who enjoys.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I have no fear of death, no caste or creed.
I have no father, no mother, for I was never born.
I am neither a relative, nor a friend, nor a teacher, nor a student.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
I am devoid of duality, my form is formlessness.
I exist everywhere, pervading all senses.
I am neither attached, neither free nor captive.
I am the embodiment of pure consciousness and bliss; I am Shiva, I am Shiva.
Nirvana Shatkam (Hindi Translation)
मनोबुद्ध्याहंकारचित्तानि नाहम्
न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न च व्योमभूमिर्न तेजो न वायुः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मैं न तो मन हूं, न बुद्धि, न अहंकार, न ही चित्त हूं।
मैं न तो कान हूं, न जीभ, न नासिका, न ही नेत्र हूं।
मैं न तो आकाश हूं, न पृथ्वी, न अग्नि, न ही वायु हूं।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
न च प्राणसंज्ञो न वै पंचवायुः
न वा सप्तधातुः न वा पञ्चकोशः।
न वाक्पाणिपादौ न चोपस्थपायू
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मैं न प्राण हूं, न पंच वायु हूं।
मैं न सात धातु हूं, न ही पांच कोश हूं।
मैं न वाणी हूं, न हाथ, न पैर, न ही प्रजनन या उत्सर्जन की इंद्रियां हूं।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मेरे पास न द्वेष है, न राग, न लोभ, न मोह।
मेरे पास न मद है, न ईर्ष्या।
मेरे पास न धर्म है, न अर्थ, न काम, न मोक्ष।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मेरे पास न पुण्य है, न पाप, न सुख है, न दुख।
मेरे पास न मंत्र है, न तीर्थ, न वेद, न यज्ञ।
मैं न भोजन हूं, न भोज्य, न भोक्ता।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
न मृत्युर् न शंका न मे जातिभेदः
पिता नैव मे नैव माता न जन्म।
न बन्धुर् न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मेरे पास न मृत्यु का भय है, न जाति का भेद।
मेरे पास न पिता है, न माता, न जन्म।
मेरे पास न बंधु है, न मित्र, न गुरु, न शिष्य।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
अहं निर्विकल्पो निराकार रूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न मेयः
चिदानन्द रूपः शिवोऽहम् शिवोऽहम्॥
अर्थ: मैं निर्विकल्प हूं, निराकार हूं।
मैं सर्वत्र, सभी इंद्रियों में व्याप्त हूं।
मेरे पास न आसक्ति है, न मुक्ति।
मैं शुद्ध चैतन्य और आनंद का रूप हूं; मैं शिव हूं, मैं शिव हूं।
Track Info
- Track Name – Nirvana Shatkam
- Singer – Religious India
- Lyrics – Traditional
- Music – Kanchan Jadhao
- Label – ℗ 2024 Religious India
- Release Date – 19 March, 2024